दवनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दवनीयः
दवनीयौ
दवनीयाः
सम्बोधन
दवनीय
दवनीयौ
दवनीयाः
द्वितीया
दवनीयम्
दवनीयौ
दवनीयान्
तृतीया
दवनीयेन
दवनीयाभ्याम्
दवनीयैः
चतुर्थी
दवनीयाय
दवनीयाभ्याम्
दवनीयेभ्यः
पञ्चमी
दवनीयात् / दवनीयाद्
दवनीयाभ्याम्
दवनीयेभ्यः
षष्ठी
दवनीयस्य
दवनीययोः
दवनीयानाम्
सप्तमी
दवनीये
दवनीययोः
दवनीयेषु
 
एक
द्वि
बहु
प्रथमा
दवनीयः
दवनीयौ
दवनीयाः
सम्बोधन
दवनीय
दवनीयौ
दवनीयाः
द्वितीया
दवनीयम्
दवनीयौ
दवनीयान्
तृतीया
दवनीयेन
दवनीयाभ्याम्
दवनीयैः
चतुर्थी
दवनीयाय
दवनीयाभ्याम्
दवनीयेभ्यः
पञ्चमी
दवनीयात् / दवनीयाद्
दवनीयाभ्याम्
दवनीयेभ्यः
षष्ठी
दवनीयस्य
दवनीययोः
दवनीयानाम्
सप्तमी
दवनीये
दवनीययोः
दवनीयेषु


अन्याः