दर्हितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दर्हितव्यः
दर्हितव्यौ
दर्हितव्याः
सम्बोधन
दर्हितव्य
दर्हितव्यौ
दर्हितव्याः
द्वितीया
दर्हितव्यम्
दर्हितव्यौ
दर्हितव्यान्
तृतीया
दर्हितव्येन
दर्हितव्याभ्याम्
दर्हितव्यैः
चतुर्थी
दर्हितव्याय
दर्हितव्याभ्याम्
दर्हितव्येभ्यः
पञ्चमी
दर्हितव्यात् / दर्हितव्याद्
दर्हितव्याभ्याम्
दर्हितव्येभ्यः
षष्ठी
दर्हितव्यस्य
दर्हितव्ययोः
दर्हितव्यानाम्
सप्तमी
दर्हितव्ये
दर्हितव्ययोः
दर्हितव्येषु
 
एक
द्वि
बहु
प्रथमा
दर्हितव्यः
दर्हितव्यौ
दर्हितव्याः
सम्बोधन
दर्हितव्य
दर्हितव्यौ
दर्हितव्याः
द्वितीया
दर्हितव्यम्
दर्हितव्यौ
दर्हितव्यान्
तृतीया
दर्हितव्येन
दर्हितव्याभ्याम्
दर्हितव्यैः
चतुर्थी
दर्हितव्याय
दर्हितव्याभ्याम्
दर्हितव्येभ्यः
पञ्चमी
दर्हितव्यात् / दर्हितव्याद्
दर्हितव्याभ्याम्
दर्हितव्येभ्यः
षष्ठी
दर्हितव्यस्य
दर्हितव्ययोः
दर्हितव्यानाम्
सप्तमी
दर्हितव्ये
दर्हितव्ययोः
दर्हितव्येषु


अन्याः