दर्हणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दर्हणीयः
दर्हणीयौ
दर्हणीयाः
सम्बोधन
दर्हणीय
दर्हणीयौ
दर्हणीयाः
द्वितीया
दर्हणीयम्
दर्हणीयौ
दर्हणीयान्
तृतीया
दर्हणीयेन
दर्हणीयाभ्याम्
दर्हणीयैः
चतुर्थी
दर्हणीयाय
दर्हणीयाभ्याम्
दर्हणीयेभ्यः
पञ्चमी
दर्हणीयात् / दर्हणीयाद्
दर्हणीयाभ्याम्
दर्हणीयेभ्यः
षष्ठी
दर्हणीयस्य
दर्हणीययोः
दर्हणीयानाम्
सप्तमी
दर्हणीये
दर्हणीययोः
दर्हणीयेषु
 
एक
द्वि
बहु
प्रथमा
दर्हणीयः
दर्हणीयौ
दर्हणीयाः
सम्बोधन
दर्हणीय
दर्हणीयौ
दर्हणीयाः
द्वितीया
दर्हणीयम्
दर्हणीयौ
दर्हणीयान्
तृतीया
दर्हणीयेन
दर्हणीयाभ्याम्
दर्हणीयैः
चतुर्थी
दर्हणीयाय
दर्हणीयाभ्याम्
दर्हणीयेभ्यः
पञ्चमी
दर्हणीयात् / दर्हणीयाद्
दर्हणीयाभ्याम्
दर्हणीयेभ्यः
षष्ठी
दर्हणीयस्य
दर्हणीययोः
दर्हणीयानाम्
सप्तमी
दर्हणीये
दर्हणीययोः
दर्हणीयेषु


अन्याः