दर्शपूर्णमास शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दर्शपूर्णमासः
दर्शपूर्णमासौ
दर्शपूर्णमासाः
सम्बोधन
दर्शपूर्णमास
दर्शपूर्णमासौ
दर्शपूर्णमासाः
द्वितीया
दर्शपूर्णमासम्
दर्शपूर्णमासौ
दर्शपूर्णमासान्
तृतीया
दर्शपूर्णमासेन
दर्शपूर्णमासाभ्याम्
दर्शपूर्णमासैः
चतुर्थी
दर्शपूर्णमासाय
दर्शपूर्णमासाभ्याम्
दर्शपूर्णमासेभ्यः
पञ्चमी
दर्शपूर्णमासात् / दर्शपूर्णमासाद्
दर्शपूर्णमासाभ्याम्
दर्शपूर्णमासेभ्यः
षष्ठी
दर्शपूर्णमासस्य
दर्शपूर्णमासयोः
दर्शपूर्णमासानाम्
सप्तमी
दर्शपूर्णमासे
दर्शपूर्णमासयोः
दर्शपूर्णमासेषु
 
एक
द्वि
बहु
प्रथमा
दर्शपूर्णमासः
दर्शपूर्णमासौ
दर्शपूर्णमासाः
सम्बोधन
दर्शपूर्णमास
दर्शपूर्णमासौ
दर्शपूर्णमासाः
द्वितीया
दर्शपूर्णमासम्
दर्शपूर्णमासौ
दर्शपूर्णमासान्
तृतीया
दर्शपूर्णमासेन
दर्शपूर्णमासाभ्याम्
दर्शपूर्णमासैः
चतुर्थी
दर्शपूर्णमासाय
दर्शपूर्णमासाभ्याम्
दर्शपूर्णमासेभ्यः
पञ्चमी
दर्शपूर्णमासात् / दर्शपूर्णमासाद्
दर्शपूर्णमासाभ्याम्
दर्शपूर्णमासेभ्यः
षष्ठी
दर्शपूर्णमासस्य
दर्शपूर्णमासयोः
दर्शपूर्णमासानाम्
सप्तमी
दर्शपूर्णमासे
दर्शपूर्णमासयोः
दर्शपूर्णमासेषु