दर्भितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दर्भितव्यः
दर्भितव्यौ
दर्भितव्याः
सम्बोधन
दर्भितव्य
दर्भितव्यौ
दर्भितव्याः
द्वितीया
दर्भितव्यम्
दर्भितव्यौ
दर्भितव्यान्
तृतीया
दर्भितव्येन
दर्भितव्याभ्याम्
दर्भितव्यैः
चतुर्थी
दर्भितव्याय
दर्भितव्याभ्याम्
दर्भितव्येभ्यः
पञ्चमी
दर्भितव्यात् / दर्भितव्याद्
दर्भितव्याभ्याम्
दर्भितव्येभ्यः
षष्ठी
दर्भितव्यस्य
दर्भितव्ययोः
दर्भितव्यानाम्
सप्तमी
दर्भितव्ये
दर्भितव्ययोः
दर्भितव्येषु
 
एक
द्वि
बहु
प्रथमा
दर्भितव्यः
दर्भितव्यौ
दर्भितव्याः
सम्बोधन
दर्भितव्य
दर्भितव्यौ
दर्भितव्याः
द्वितीया
दर्भितव्यम्
दर्भितव्यौ
दर्भितव्यान्
तृतीया
दर्भितव्येन
दर्भितव्याभ्याम्
दर्भितव्यैः
चतुर्थी
दर्भितव्याय
दर्भितव्याभ्याम्
दर्भितव्येभ्यः
पञ्चमी
दर्भितव्यात् / दर्भितव्याद्
दर्भितव्याभ्याम्
दर्भितव्येभ्यः
षष्ठी
दर्भितव्यस्य
दर्भितव्ययोः
दर्भितव्यानाम्
सप्तमी
दर्भितव्ये
दर्भितव्ययोः
दर्भितव्येषु


अन्याः