दर्भित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दर्भितः
दर्भितौ
दर्भिताः
सम्बोधन
दर्भित
दर्भितौ
दर्भिताः
द्वितीया
दर्भितम्
दर्भितौ
दर्भितान्
तृतीया
दर्भितेन
दर्भिताभ्याम्
दर्भितैः
चतुर्थी
दर्भिताय
दर्भिताभ्याम्
दर्भितेभ्यः
पञ्चमी
दर्भितात् / दर्भिताद्
दर्भिताभ्याम्
दर्भितेभ्यः
षष्ठी
दर्भितस्य
दर्भितयोः
दर्भितानाम्
सप्तमी
दर्भिते
दर्भितयोः
दर्भितेषु
 
एक
द्वि
बहु
प्रथमा
दर्भितः
दर्भितौ
दर्भिताः
सम्बोधन
दर्भित
दर्भितौ
दर्भिताः
द्वितीया
दर्भितम्
दर्भितौ
दर्भितान्
तृतीया
दर्भितेन
दर्भिताभ्याम्
दर्भितैः
चतुर्थी
दर्भिताय
दर्भिताभ्याम्
दर्भितेभ्यः
पञ्चमी
दर्भितात् / दर्भिताद्
दर्भिताभ्याम्
दर्भितेभ्यः
षष्ठी
दर्भितस्य
दर्भितयोः
दर्भितानाम्
सप्तमी
दर्भिते
दर्भितयोः
दर्भितेषु


अन्याः