दर्भमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दर्भमाणः
दर्भमाणौ
दर्भमाणाः
सम्बोधन
दर्भमाण
दर्भमाणौ
दर्भमाणाः
द्वितीया
दर्भमाणम्
दर्भमाणौ
दर्भमाणान्
तृतीया
दर्भमाणेन
दर्भमाणाभ्याम्
दर्भमाणैः
चतुर्थी
दर्भमाणाय
दर्भमाणाभ्याम्
दर्भमाणेभ्यः
पञ्चमी
दर्भमाणात् / दर्भमाणाद्
दर्भमाणाभ्याम्
दर्भमाणेभ्यः
षष्ठी
दर्भमाणस्य
दर्भमाणयोः
दर्भमाणानाम्
सप्तमी
दर्भमाणे
दर्भमाणयोः
दर्भमाणेषु
 
एक
द्वि
बहु
प्रथमा
दर्भमाणः
दर्भमाणौ
दर्भमाणाः
सम्बोधन
दर्भमाण
दर्भमाणौ
दर्भमाणाः
द्वितीया
दर्भमाणम्
दर्भमाणौ
दर्भमाणान्
तृतीया
दर्भमाणेन
दर्भमाणाभ्याम्
दर्भमाणैः
चतुर्थी
दर्भमाणाय
दर्भमाणाभ्याम्
दर्भमाणेभ्यः
पञ्चमी
दर्भमाणात् / दर्भमाणाद्
दर्भमाणाभ्याम्
दर्भमाणेभ्यः
षष्ठी
दर्भमाणस्य
दर्भमाणयोः
दर्भमाणानाम्
सप्तमी
दर्भमाणे
दर्भमाणयोः
दर्भमाणेषु


अन्याः