दर्भणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दर्भणीयः
दर्भणीयौ
दर्भणीयाः
सम्बोधन
दर्भणीय
दर्भणीयौ
दर्भणीयाः
द्वितीया
दर्भणीयम्
दर्भणीयौ
दर्भणीयान्
तृतीया
दर्भणीयेन
दर्भणीयाभ्याम्
दर्भणीयैः
चतुर्थी
दर्भणीयाय
दर्भणीयाभ्याम्
दर्भणीयेभ्यः
पञ्चमी
दर्भणीयात् / दर्भणीयाद्
दर्भणीयाभ्याम्
दर्भणीयेभ्यः
षष्ठी
दर्भणीयस्य
दर्भणीययोः
दर्भणीयानाम्
सप्तमी
दर्भणीये
दर्भणीययोः
दर्भणीयेषु
 
एक
द्वि
बहु
प्रथमा
दर्भणीयः
दर्भणीयौ
दर्भणीयाः
सम्बोधन
दर्भणीय
दर्भणीयौ
दर्भणीयाः
द्वितीया
दर्भणीयम्
दर्भणीयौ
दर्भणीयान्
तृतीया
दर्भणीयेन
दर्भणीयाभ्याम्
दर्भणीयैः
चतुर्थी
दर्भणीयाय
दर्भणीयाभ्याम्
दर्भणीयेभ्यः
पञ्चमी
दर्भणीयात् / दर्भणीयाद्
दर्भणीयाभ्याम्
दर्भणीयेभ्यः
षष्ठी
दर्भणीयस्य
दर्भणीययोः
दर्भणीयानाम्
सप्तमी
दर्भणीये
दर्भणीययोः
दर्भणीयेषु


अन्याः