दर्फितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दर्फितव्यः
दर्फितव्यौ
दर्फितव्याः
सम्बोधन
दर्फितव्य
दर्फितव्यौ
दर्फितव्याः
द्वितीया
दर्फितव्यम्
दर्फितव्यौ
दर्फितव्यान्
तृतीया
दर्फितव्येन
दर्फितव्याभ्याम्
दर्फितव्यैः
चतुर्थी
दर्फितव्याय
दर्फितव्याभ्याम्
दर्फितव्येभ्यः
पञ्चमी
दर्फितव्यात् / दर्फितव्याद्
दर्फितव्याभ्याम्
दर्फितव्येभ्यः
षष्ठी
दर्फितव्यस्य
दर्फितव्ययोः
दर्फितव्यानाम्
सप्तमी
दर्फितव्ये
दर्फितव्ययोः
दर्फितव्येषु
 
एक
द्वि
बहु
प्रथमा
दर्फितव्यः
दर्फितव्यौ
दर्फितव्याः
सम्बोधन
दर्फितव्य
दर्फितव्यौ
दर्फितव्याः
द्वितीया
दर्फितव्यम्
दर्फितव्यौ
दर्फितव्यान्
तृतीया
दर्फितव्येन
दर्फितव्याभ्याम्
दर्फितव्यैः
चतुर्थी
दर्फितव्याय
दर्फितव्याभ्याम्
दर्फितव्येभ्यः
पञ्चमी
दर्फितव्यात् / दर्फितव्याद्
दर्फितव्याभ्याम्
दर्फितव्येभ्यः
षष्ठी
दर्फितव्यस्य
दर्फितव्ययोः
दर्फितव्यानाम्
सप्तमी
दर्फितव्ये
दर्फितव्ययोः
दर्फितव्येषु


अन्याः