दर्पितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दर्पितव्यः
दर्पितव्यौ
दर्पितव्याः
सम्बोधन
दर्पितव्य
दर्पितव्यौ
दर्पितव्याः
द्वितीया
दर्पितव्यम्
दर्पितव्यौ
दर्पितव्यान्
तृतीया
दर्पितव्येन
दर्पितव्याभ्याम्
दर्पितव्यैः
चतुर्थी
दर्पितव्याय
दर्पितव्याभ्याम्
दर्पितव्येभ्यः
पञ्चमी
दर्पितव्यात् / दर्पितव्याद्
दर्पितव्याभ्याम्
दर्पितव्येभ्यः
षष्ठी
दर्पितव्यस्य
दर्पितव्ययोः
दर्पितव्यानाम्
सप्तमी
दर्पितव्ये
दर्पितव्ययोः
दर्पितव्येषु
 
एक
द्वि
बहु
प्रथमा
दर्पितव्यः
दर्पितव्यौ
दर्पितव्याः
सम्बोधन
दर्पितव्य
दर्पितव्यौ
दर्पितव्याः
द्वितीया
दर्पितव्यम्
दर्पितव्यौ
दर्पितव्यान्
तृतीया
दर्पितव्येन
दर्पितव्याभ्याम्
दर्पितव्यैः
चतुर्थी
दर्पितव्याय
दर्पितव्याभ्याम्
दर्पितव्येभ्यः
पञ्चमी
दर्पितव्यात् / दर्पितव्याद्
दर्पितव्याभ्याम्
दर्पितव्येभ्यः
षष्ठी
दर्पितव्यस्य
दर्पितव्ययोः
दर्पितव्यानाम्
सप्तमी
दर्पितव्ये
दर्पितव्ययोः
दर्पितव्येषु


अन्याः