दर्पयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दर्पयितव्यः
दर्पयितव्यौ
दर्पयितव्याः
सम्बोधन
दर्पयितव्य
दर्पयितव्यौ
दर्पयितव्याः
द्वितीया
दर्पयितव्यम्
दर्पयितव्यौ
दर्पयितव्यान्
तृतीया
दर्पयितव्येन
दर्पयितव्याभ्याम्
दर्पयितव्यैः
चतुर्थी
दर्पयितव्याय
दर्पयितव्याभ्याम्
दर्पयितव्येभ्यः
पञ्चमी
दर्पयितव्यात् / दर्पयितव्याद्
दर्पयितव्याभ्याम्
दर्पयितव्येभ्यः
षष्ठी
दर्पयितव्यस्य
दर्पयितव्ययोः
दर्पयितव्यानाम्
सप्तमी
दर्पयितव्ये
दर्पयितव्ययोः
दर्पयितव्येषु
 
एक
द्वि
बहु
प्रथमा
दर्पयितव्यः
दर्पयितव्यौ
दर्पयितव्याः
सम्बोधन
दर्पयितव्य
दर्पयितव्यौ
दर्पयितव्याः
द्वितीया
दर्पयितव्यम्
दर्पयितव्यौ
दर्पयितव्यान्
तृतीया
दर्पयितव्येन
दर्पयितव्याभ्याम्
दर्पयितव्यैः
चतुर्थी
दर्पयितव्याय
दर्पयितव्याभ्याम्
दर्पयितव्येभ्यः
पञ्चमी
दर्पयितव्यात् / दर्पयितव्याद्
दर्पयितव्याभ्याम्
दर्पयितव्येभ्यः
षष्ठी
दर्पयितव्यस्य
दर्पयितव्ययोः
दर्पयितव्यानाम्
सप्तमी
दर्पयितव्ये
दर्पयितव्ययोः
दर्पयितव्येषु


अन्याः