दर्तव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दर्तव्यः
दर्तव्यौ
दर्तव्याः
सम्बोधन
दर्तव्य
दर्तव्यौ
दर्तव्याः
द्वितीया
दर्तव्यम्
दर्तव्यौ
दर्तव्यान्
तृतीया
दर्तव्येन
दर्तव्याभ्याम्
दर्तव्यैः
चतुर्थी
दर्तव्याय
दर्तव्याभ्याम्
दर्तव्येभ्यः
पञ्चमी
दर्तव्यात् / दर्तव्याद्
दर्तव्याभ्याम्
दर्तव्येभ्यः
षष्ठी
दर्तव्यस्य
दर्तव्ययोः
दर्तव्यानाम्
सप्तमी
दर्तव्ये
दर्तव्ययोः
दर्तव्येषु
 
एक
द्वि
बहु
प्रथमा
दर्तव्यः
दर्तव्यौ
दर्तव्याः
सम्बोधन
दर्तव्य
दर्तव्यौ
दर्तव्याः
द्वितीया
दर्तव्यम्
दर्तव्यौ
दर्तव्यान्
तृतीया
दर्तव्येन
दर्तव्याभ्याम्
दर्तव्यैः
चतुर्थी
दर्तव्याय
दर्तव्याभ्याम्
दर्तव्येभ्यः
पञ्चमी
दर्तव्यात् / दर्तव्याद्
दर्तव्याभ्याम्
दर्तव्येभ्यः
षष्ठी
दर्तव्यस्य
दर्तव्ययोः
दर्तव्यानाम्
सप्तमी
दर्तव्ये
दर्तव्ययोः
दर्तव्येषु


अन्याः