दरिद्रितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दरिद्रितव्यः
दरिद्रितव्यौ
दरिद्रितव्याः
सम्बोधन
दरिद्रितव्य
दरिद्रितव्यौ
दरिद्रितव्याः
द्वितीया
दरिद्रितव्यम्
दरिद्रितव्यौ
दरिद्रितव्यान्
तृतीया
दरिद्रितव्येन
दरिद्रितव्याभ्याम्
दरिद्रितव्यैः
चतुर्थी
दरिद्रितव्याय
दरिद्रितव्याभ्याम्
दरिद्रितव्येभ्यः
पञ्चमी
दरिद्रितव्यात् / दरिद्रितव्याद्
दरिद्रितव्याभ्याम्
दरिद्रितव्येभ्यः
षष्ठी
दरिद्रितव्यस्य
दरिद्रितव्ययोः
दरिद्रितव्यानाम्
सप्तमी
दरिद्रितव्ये
दरिद्रितव्ययोः
दरिद्रितव्येषु
 
एक
द्वि
बहु
प्रथमा
दरिद्रितव्यः
दरिद्रितव्यौ
दरिद्रितव्याः
सम्बोधन
दरिद्रितव्य
दरिद्रितव्यौ
दरिद्रितव्याः
द्वितीया
दरिद्रितव्यम्
दरिद्रितव्यौ
दरिद्रितव्यान्
तृतीया
दरिद्रितव्येन
दरिद्रितव्याभ्याम्
दरिद्रितव्यैः
चतुर्थी
दरिद्रितव्याय
दरिद्रितव्याभ्याम्
दरिद्रितव्येभ्यः
पञ्चमी
दरिद्रितव्यात् / दरिद्रितव्याद्
दरिद्रितव्याभ्याम्
दरिद्रितव्येभ्यः
षष्ठी
दरिद्रितव्यस्य
दरिद्रितव्ययोः
दरिद्रितव्यानाम्
सप्तमी
दरिद्रितव्ये
दरिद्रितव्ययोः
दरिद्रितव्येषु


अन्याः