दरितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दरितव्यः
दरितव्यौ
दरितव्याः
सम्बोधन
दरितव्य
दरितव्यौ
दरितव्याः
द्वितीया
दरितव्यम्
दरितव्यौ
दरितव्यान्
तृतीया
दरितव्येन
दरितव्याभ्याम्
दरितव्यैः
चतुर्थी
दरितव्याय
दरितव्याभ्याम्
दरितव्येभ्यः
पञ्चमी
दरितव्यात् / दरितव्याद्
दरितव्याभ्याम्
दरितव्येभ्यः
षष्ठी
दरितव्यस्य
दरितव्ययोः
दरितव्यानाम्
सप्तमी
दरितव्ये
दरितव्ययोः
दरितव्येषु
 
एक
द्वि
बहु
प्रथमा
दरितव्यः
दरितव्यौ
दरितव्याः
सम्बोधन
दरितव्य
दरितव्यौ
दरितव्याः
द्वितीया
दरितव्यम्
दरितव्यौ
दरितव्यान्
तृतीया
दरितव्येन
दरितव्याभ्याम्
दरितव्यैः
चतुर्थी
दरितव्याय
दरितव्याभ्याम्
दरितव्येभ्यः
पञ्चमी
दरितव्यात् / दरितव्याद्
दरितव्याभ्याम्
दरितव्येभ्यः
षष्ठी
दरितव्यस्य
दरितव्ययोः
दरितव्यानाम्
सप्तमी
दरितव्ये
दरितव्ययोः
दरितव्येषु


अन्याः