दयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दयितव्यः
दयितव्यौ
दयितव्याः
सम्बोधन
दयितव्य
दयितव्यौ
दयितव्याः
द्वितीया
दयितव्यम्
दयितव्यौ
दयितव्यान्
तृतीया
दयितव्येन
दयितव्याभ्याम्
दयितव्यैः
चतुर्थी
दयितव्याय
दयितव्याभ्याम्
दयितव्येभ्यः
पञ्चमी
दयितव्यात् / दयितव्याद्
दयितव्याभ्याम्
दयितव्येभ्यः
षष्ठी
दयितव्यस्य
दयितव्ययोः
दयितव्यानाम्
सप्तमी
दयितव्ये
दयितव्ययोः
दयितव्येषु
 
एक
द्वि
बहु
प्रथमा
दयितव्यः
दयितव्यौ
दयितव्याः
सम्बोधन
दयितव्य
दयितव्यौ
दयितव्याः
द्वितीया
दयितव्यम्
दयितव्यौ
दयितव्यान्
तृतीया
दयितव्येन
दयितव्याभ्याम्
दयितव्यैः
चतुर्थी
दयितव्याय
दयितव्याभ्याम्
दयितव्येभ्यः
पञ्चमी
दयितव्यात् / दयितव्याद्
दयितव्याभ्याम्
दयितव्येभ्यः
षष्ठी
दयितव्यस्य
दयितव्ययोः
दयितव्यानाम्
सप्तमी
दयितव्ये
दयितव्ययोः
दयितव्येषु


अन्याः