दयित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दयितः
दयितौ
दयिताः
सम्बोधन
दयित
दयितौ
दयिताः
द्वितीया
दयितम्
दयितौ
दयितान्
तृतीया
दयितेन
दयिताभ्याम्
दयितैः
चतुर्थी
दयिताय
दयिताभ्याम्
दयितेभ्यः
पञ्चमी
दयितात् / दयिताद्
दयिताभ्याम्
दयितेभ्यः
षष्ठी
दयितस्य
दयितयोः
दयितानाम्
सप्तमी
दयिते
दयितयोः
दयितेषु
 
एक
द्वि
बहु
प्रथमा
दयितः
दयितौ
दयिताः
सम्बोधन
दयित
दयितौ
दयिताः
द्वितीया
दयितम्
दयितौ
दयितान्
तृतीया
दयितेन
दयिताभ्याम्
दयितैः
चतुर्थी
दयिताय
दयिताभ्याम्
दयितेभ्यः
पञ्चमी
दयितात् / दयिताद्
दयिताभ्याम्
दयितेभ्यः
षष्ठी
दयितस्य
दयितयोः
दयितानाम्
सप्तमी
दयिते
दयितयोः
दयितेषु


अन्याः