दम्भ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दम्भः
दम्भौ
दम्भाः
सम्बोधन
दम्भ
दम्भौ
दम्भाः
द्वितीया
दम्भम्
दम्भौ
दम्भान्
तृतीया
दम्भेन
दम्भाभ्याम्
दम्भैः
चतुर्थी
दम्भाय
दम्भाभ्याम्
दम्भेभ्यः
पञ्चमी
दम्भात् / दम्भाद्
दम्भाभ्याम्
दम्भेभ्यः
षष्ठी
दम्भस्य
दम्भयोः
दम्भानाम्
सप्तमी
दम्भे
दम्भयोः
दम्भेषु
 
एक
द्वि
बहु
प्रथमा
दम्भः
दम्भौ
दम्भाः
सम्बोधन
दम्भ
दम्भौ
दम्भाः
द्वितीया
दम्भम्
दम्भौ
दम्भान्
तृतीया
दम्भेन
दम्भाभ्याम्
दम्भैः
चतुर्थी
दम्भाय
दम्भाभ्याम्
दम्भेभ्यः
पञ्चमी
दम्भात् / दम्भाद्
दम्भाभ्याम्
दम्भेभ्यः
षष्ठी
दम्भस्य
दम्भयोः
दम्भानाम्
सप्तमी
दम्भे
दम्भयोः
दम्भेषु


अन्याः