दमितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दमितव्यः
दमितव्यौ
दमितव्याः
सम्बोधन
दमितव्य
दमितव्यौ
दमितव्याः
द्वितीया
दमितव्यम्
दमितव्यौ
दमितव्यान्
तृतीया
दमितव्येन
दमितव्याभ्याम्
दमितव्यैः
चतुर्थी
दमितव्याय
दमितव्याभ्याम्
दमितव्येभ्यः
पञ्चमी
दमितव्यात् / दमितव्याद्
दमितव्याभ्याम्
दमितव्येभ्यः
षष्ठी
दमितव्यस्य
दमितव्ययोः
दमितव्यानाम्
सप्तमी
दमितव्ये
दमितव्ययोः
दमितव्येषु
 
एक
द्वि
बहु
प्रथमा
दमितव्यः
दमितव्यौ
दमितव्याः
सम्बोधन
दमितव्य
दमितव्यौ
दमितव्याः
द्वितीया
दमितव्यम्
दमितव्यौ
दमितव्यान्
तृतीया
दमितव्येन
दमितव्याभ्याम्
दमितव्यैः
चतुर्थी
दमितव्याय
दमितव्याभ्याम्
दमितव्येभ्यः
पञ्चमी
दमितव्यात् / दमितव्याद्
दमितव्याभ्याम्
दमितव्येभ्यः
षष्ठी
दमितव्यस्य
दमितव्ययोः
दमितव्यानाम्
सप्तमी
दमितव्ये
दमितव्ययोः
दमितव्येषु


अन्याः