दम शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दमः
दमौ
दमाः
सम्बोधन
दम
दमौ
दमाः
द्वितीया
दमम्
दमौ
दमान्
तृतीया
दमेन
दमाभ्याम्
दमैः
चतुर्थी
दमाय
दमाभ्याम्
दमेभ्यः
पञ्चमी
दमात् / दमाद्
दमाभ्याम्
दमेभ्यः
षष्ठी
दमस्य
दमयोः
दमानाम्
सप्तमी
दमे
दमयोः
दमेषु
 
एक
द्वि
बहु
प्रथमा
दमः
दमौ
दमाः
सम्बोधन
दम
दमौ
दमाः
द्वितीया
दमम्
दमौ
दमान्
तृतीया
दमेन
दमाभ्याम्
दमैः
चतुर्थी
दमाय
दमाभ्याम्
दमेभ्यः
पञ्चमी
दमात् / दमाद्
दमाभ्याम्
दमेभ्यः
षष्ठी
दमस्य
दमयोः
दमानाम्
सप्तमी
दमे
दमयोः
दमेषु


अन्याः