दब्ध शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दब्धः
दब्धौ
दब्धाः
सम्बोधन
दब्ध
दब्धौ
दब्धाः
द्वितीया
दब्धम्
दब्धौ
दब्धान्
तृतीया
दब्धेन
दब्धाभ्याम्
दब्धैः
चतुर्थी
दब्धाय
दब्धाभ्याम्
दब्धेभ्यः
पञ्चमी
दब्धात् / दब्धाद्
दब्धाभ्याम्
दब्धेभ्यः
षष्ठी
दब्धस्य
दब्धयोः
दब्धानाम्
सप्तमी
दब्धे
दब्धयोः
दब्धेषु
 
एक
द्वि
बहु
प्रथमा
दब्धः
दब्धौ
दब्धाः
सम्बोधन
दब्ध
दब्धौ
दब्धाः
द्वितीया
दब्धम्
दब्धौ
दब्धान्
तृतीया
दब्धेन
दब्धाभ्याम्
दब्धैः
चतुर्थी
दब्धाय
दब्धाभ्याम्
दब्धेभ्यः
पञ्चमी
दब्धात् / दब्धाद्
दब्धाभ्याम्
दब्धेभ्यः
षष्ठी
दब्धस्य
दब्धयोः
दब्धानाम्
सप्तमी
दब्धे
दब्धयोः
दब्धेषु


अन्याः