दन्त्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दन्त्यः
दन्त्यौ
दन्त्याः
सम्बोधन
दन्त्य
दन्त्यौ
दन्त्याः
द्वितीया
दन्त्यम्
दन्त्यौ
दन्त्यान्
तृतीया
दन्त्येन
दन्त्याभ्याम्
दन्त्यैः
चतुर्थी
दन्त्याय
दन्त्याभ्याम्
दन्त्येभ्यः
पञ्चमी
दन्त्यात् / दन्त्याद्
दन्त्याभ्याम्
दन्त्येभ्यः
षष्ठी
दन्त्यस्य
दन्त्ययोः
दन्त्यानाम्
सप्तमी
दन्त्ये
दन्त्ययोः
दन्त्येषु
 
एक
द्वि
बहु
प्रथमा
दन्त्यः
दन्त्यौ
दन्त्याः
सम्बोधन
दन्त्य
दन्त्यौ
दन्त्याः
द्वितीया
दन्त्यम्
दन्त्यौ
दन्त्यान्
तृतीया
दन्त्येन
दन्त्याभ्याम्
दन्त्यैः
चतुर्थी
दन्त्याय
दन्त्याभ्याम्
दन्त्येभ्यः
पञ्चमी
दन्त्यात् / दन्त्याद्
दन्त्याभ्याम्
दन्त्येभ्यः
षष्ठी
दन्त्यस्य
दन्त्ययोः
दन्त्यानाम्
सप्तमी
दन्त्ये
दन्त्ययोः
दन्त्येषु


अन्याः