दन्ताग्रीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दन्ताग्रीयः
दन्ताग्रीयौ
दन्ताग्रीयाः
सम्बोधन
दन्ताग्रीय
दन्ताग्रीयौ
दन्ताग्रीयाः
द्वितीया
दन्ताग्रीयम्
दन्ताग्रीयौ
दन्ताग्रीयान्
तृतीया
दन्ताग्रीयेण
दन्ताग्रीयाभ्याम्
दन्ताग्रीयैः
चतुर्थी
दन्ताग्रीयाय
दन्ताग्रीयाभ्याम्
दन्ताग्रीयेभ्यः
पञ्चमी
दन्ताग्रीयात् / दन्ताग्रीयाद्
दन्ताग्रीयाभ्याम्
दन्ताग्रीयेभ्यः
षष्ठी
दन्ताग्रीयस्य
दन्ताग्रीययोः
दन्ताग्रीयाणाम्
सप्तमी
दन्ताग्रीये
दन्ताग्रीययोः
दन्ताग्रीयेषु
 
एक
द्वि
बहु
प्रथमा
दन्ताग्रीयः
दन्ताग्रीयौ
दन्ताग्रीयाः
सम्बोधन
दन्ताग्रीय
दन्ताग्रीयौ
दन्ताग्रीयाः
द्वितीया
दन्ताग्रीयम्
दन्ताग्रीयौ
दन्ताग्रीयान्
तृतीया
दन्ताग्रीयेण
दन्ताग्रीयाभ्याम्
दन्ताग्रीयैः
चतुर्थी
दन्ताग्रीयाय
दन्ताग्रीयाभ्याम्
दन्ताग्रीयेभ्यः
पञ्चमी
दन्ताग्रीयात् / दन्ताग्रीयाद्
दन्ताग्रीयाभ्याम्
दन्ताग्रीयेभ्यः
षष्ठी
दन्ताग्रीयस्य
दन्ताग्रीययोः
दन्ताग्रीयाणाम्
सप्तमी
दन्ताग्रीये
दन्ताग्रीययोः
दन्ताग्रीयेषु


अन्याः