दन्तशास्त्र शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दन्तशास्त्रम्
दन्तशास्त्रे
दन्तशास्त्राणि
सम्बोधन
दन्तशास्त्र
दन्तशास्त्रे
दन्तशास्त्राणि
द्वितीया
दन्तशास्त्रम्
दन्तशास्त्रे
दन्तशास्त्राणि
तृतीया
दन्तशास्त्रेण
दन्तशास्त्राभ्याम्
दन्तशास्त्रैः
चतुर्थी
दन्तशास्त्राय
दन्तशास्त्राभ्याम्
दन्तशास्त्रेभ्यः
पञ्चमी
दन्तशास्त्रात् / दन्तशास्त्राद्
दन्तशास्त्राभ्याम्
दन्तशास्त्रेभ्यः
षष्ठी
दन्तशास्त्रस्य
दन्तशास्त्रयोः
दन्तशास्त्राणाम्
सप्तमी
दन्तशास्त्रे
दन्तशास्त्रयोः
दन्तशास्त्रेषु
 
एक
द्वि
बहु
प्रथमा
दन्तशास्त्रम्
दन्तशास्त्रे
दन्तशास्त्राणि
सम्बोधन
दन्तशास्त्र
दन्तशास्त्रे
दन्तशास्त्राणि
द्वितीया
दन्तशास्त्रम्
दन्तशास्त्रे
दन्तशास्त्राणि
तृतीया
दन्तशास्त्रेण
दन्तशास्त्राभ्याम्
दन्तशास्त्रैः
चतुर्थी
दन्तशास्त्राय
दन्तशास्त्राभ्याम्
दन्तशास्त्रेभ्यः
पञ्चमी
दन्तशास्त्रात् / दन्तशास्त्राद्
दन्तशास्त्राभ्याम्
दन्तशास्त्रेभ्यः
षष्ठी
दन्तशास्त्रस्य
दन्तशास्त्रयोः
दन्तशास्त्राणाम्
सप्तमी
दन्तशास्त्रे
दन्तशास्त्रयोः
दन्तशास्त्रेषु