दधितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दधितव्यम्
दधितव्ये
दधितव्यानि
सम्बोधन
दधितव्य
दधितव्ये
दधितव्यानि
द्वितीया
दधितव्यम्
दधितव्ये
दधितव्यानि
तृतीया
दधितव्येन
दधितव्याभ्याम्
दधितव्यैः
चतुर्थी
दधितव्याय
दधितव्याभ्याम्
दधितव्येभ्यः
पञ्चमी
दधितव्यात् / दधितव्याद्
दधितव्याभ्याम्
दधितव्येभ्यः
षष्ठी
दधितव्यस्य
दधितव्ययोः
दधितव्यानाम्
सप्तमी
दधितव्ये
दधितव्ययोः
दधितव्येषु
 
एक
द्वि
बहु
प्रथमा
दधितव्यम्
दधितव्ये
दधितव्यानि
सम्बोधन
दधितव्य
दधितव्ये
दधितव्यानि
द्वितीया
दधितव्यम्
दधितव्ये
दधितव्यानि
तृतीया
दधितव्येन
दधितव्याभ्याम्
दधितव्यैः
चतुर्थी
दधितव्याय
दधितव्याभ्याम्
दधितव्येभ्यः
पञ्चमी
दधितव्यात् / दधितव्याद्
दधितव्याभ्याम्
दधितव्येभ्यः
षष्ठी
दधितव्यस्य
दधितव्ययोः
दधितव्यानाम्
सप्तमी
दधितव्ये
दधितव्ययोः
दधितव्येषु


अन्याः