दधितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दधितव्या
दधितव्ये
दधितव्याः
सम्बोधन
दधितव्ये
दधितव्ये
दधितव्याः
द्वितीया
दधितव्याम्
दधितव्ये
दधितव्याः
तृतीया
दधितव्यया
दधितव्याभ्याम्
दधितव्याभिः
चतुर्थी
दधितव्यायै
दधितव्याभ्याम्
दधितव्याभ्यः
पञ्चमी
दधितव्यायाः
दधितव्याभ्याम्
दधितव्याभ्यः
षष्ठी
दधितव्यायाः
दधितव्ययोः
दधितव्यानाम्
सप्तमी
दधितव्यायाम्
दधितव्ययोः
दधितव्यासु
 
एक
द्वि
बहु
प्रथमा
दधितव्या
दधितव्ये
दधितव्याः
सम्बोधन
दधितव्ये
दधितव्ये
दधितव्याः
द्वितीया
दधितव्याम्
दधितव्ये
दधितव्याः
तृतीया
दधितव्यया
दधितव्याभ्याम्
दधितव्याभिः
चतुर्थी
दधितव्यायै
दधितव्याभ्याम्
दधितव्याभ्यः
पञ्चमी
दधितव्यायाः
दधितव्याभ्याम्
दधितव्याभ्यः
षष्ठी
दधितव्यायाः
दधितव्ययोः
दधितव्यानाम्
सप्तमी
दधितव्यायाम्
दधितव्ययोः
दधितव्यासु


अन्याः