दधितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दधितवत् / दधितवद्
दधितवती
दधितवन्ति
सम्बोधन
दधितवत् / दधितवद्
दधितवती
दधितवन्ति
द्वितीया
दधितवत् / दधितवद्
दधितवती
दधितवन्ति
तृतीया
दधितवता
दधितवद्भ्याम्
दधितवद्भिः
चतुर्थी
दधितवते
दधितवद्भ्याम्
दधितवद्भ्यः
पञ्चमी
दधितवतः
दधितवद्भ्याम्
दधितवद्भ्यः
षष्ठी
दधितवतः
दधितवतोः
दधितवताम्
सप्तमी
दधितवति
दधितवतोः
दधितवत्सु
 
एक
द्वि
बहु
प्रथमा
दधितवत् / दधितवद्
दधितवती
दधितवन्ति
सम्बोधन
दधितवत् / दधितवद्
दधितवती
दधितवन्ति
द्वितीया
दधितवत् / दधितवद्
दधितवती
दधितवन्ति
तृतीया
दधितवता
दधितवद्भ्याम्
दधितवद्भिः
चतुर्थी
दधितवते
दधितवद्भ्याम्
दधितवद्भ्यः
पञ्चमी
दधितवतः
दधितवद्भ्याम्
दधितवद्भ्यः
षष्ठी
दधितवतः
दधितवतोः
दधितवताम्
सप्तमी
दधितवति
दधितवतोः
दधितवत्सु


अन्याः