दधित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दधितः
दधितौ
दधिताः
सम्बोधन
दधित
दधितौ
दधिताः
द्वितीया
दधितम्
दधितौ
दधितान्
तृतीया
दधितेन
दधिताभ्याम्
दधितैः
चतुर्थी
दधिताय
दधिताभ्याम्
दधितेभ्यः
पञ्चमी
दधितात् / दधिताद्
दधिताभ्याम्
दधितेभ्यः
षष्ठी
दधितस्य
दधितयोः
दधितानाम्
सप्तमी
दधिते
दधितयोः
दधितेषु
 
एक
द्वि
बहु
प्रथमा
दधितः
दधितौ
दधिताः
सम्बोधन
दधित
दधितौ
दधिताः
द्वितीया
दधितम्
दधितौ
दधितान्
तृतीया
दधितेन
दधिताभ्याम्
दधितैः
चतुर्थी
दधिताय
दधिताभ्याम्
दधितेभ्यः
पञ्चमी
दधितात् / दधिताद्
दधिताभ्याम्
दधितेभ्यः
षष्ठी
दधितस्य
दधितयोः
दधितानाम्
सप्तमी
दधिते
दधितयोः
दधितेषु


अन्याः