दधमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दधमानः
दधमानौ
दधमानाः
सम्बोधन
दधमान
दधमानौ
दधमानाः
द्वितीया
दधमानम्
दधमानौ
दधमानान्
तृतीया
दधमानेन
दधमानाभ्याम्
दधमानैः
चतुर्थी
दधमानाय
दधमानाभ्याम्
दधमानेभ्यः
पञ्चमी
दधमानात् / दधमानाद्
दधमानाभ्याम्
दधमानेभ्यः
षष्ठी
दधमानस्य
दधमानयोः
दधमानानाम्
सप्तमी
दधमाने
दधमानयोः
दधमानेषु
 
एक
द्वि
बहु
प्रथमा
दधमानः
दधमानौ
दधमानाः
सम्बोधन
दधमान
दधमानौ
दधमानाः
द्वितीया
दधमानम्
दधमानौ
दधमानान्
तृतीया
दधमानेन
दधमानाभ्याम्
दधमानैः
चतुर्थी
दधमानाय
दधमानाभ्याम्
दधमानेभ्यः
पञ्चमी
दधमानात् / दधमानाद्
दधमानाभ्याम्
दधमानेभ्यः
षष्ठी
दधमानस्य
दधमानयोः
दधमानानाम्
सप्तमी
दधमाने
दधमानयोः
दधमानेषु


अन्याः