दधनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दधनीयः
दधनीयौ
दधनीयाः
सम्बोधन
दधनीय
दधनीयौ
दधनीयाः
द्वितीया
दधनीयम्
दधनीयौ
दधनीयान्
तृतीया
दधनीयेन
दधनीयाभ्याम्
दधनीयैः
चतुर्थी
दधनीयाय
दधनीयाभ्याम्
दधनीयेभ्यः
पञ्चमी
दधनीयात् / दधनीयाद्
दधनीयाभ्याम्
दधनीयेभ्यः
षष्ठी
दधनीयस्य
दधनीययोः
दधनीयानाम्
सप्तमी
दधनीये
दधनीययोः
दधनीयेषु
 
एक
द्वि
बहु
प्रथमा
दधनीयः
दधनीयौ
दधनीयाः
सम्बोधन
दधनीय
दधनीयौ
दधनीयाः
द्वितीया
दधनीयम्
दधनीयौ
दधनीयान्
तृतीया
दधनीयेन
दधनीयाभ्याम्
दधनीयैः
चतुर्थी
दधनीयाय
दधनीयाभ्याम्
दधनीयेभ्यः
पञ्चमी
दधनीयात् / दधनीयाद्
दधनीयाभ्याम्
दधनीयेभ्यः
षष्ठी
दधनीयस्य
दधनीययोः
दधनीयानाम्
सप्तमी
दधनीये
दधनीययोः
दधनीयेषु


अन्याः