ददितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ददितव्यः
ददितव्यौ
ददितव्याः
सम्बोधन
ददितव्य
ददितव्यौ
ददितव्याः
द्वितीया
ददितव्यम्
ददितव्यौ
ददितव्यान्
तृतीया
ददितव्येन
ददितव्याभ्याम्
ददितव्यैः
चतुर्थी
ददितव्याय
ददितव्याभ्याम्
ददितव्येभ्यः
पञ्चमी
ददितव्यात् / ददितव्याद्
ददितव्याभ्याम्
ददितव्येभ्यः
षष्ठी
ददितव्यस्य
ददितव्ययोः
ददितव्यानाम्
सप्तमी
ददितव्ये
ददितव्ययोः
ददितव्येषु
 
एक
द्वि
बहु
प्रथमा
ददितव्यः
ददितव्यौ
ददितव्याः
सम्बोधन
ददितव्य
ददितव्यौ
ददितव्याः
द्वितीया
ददितव्यम्
ददितव्यौ
ददितव्यान्
तृतीया
ददितव्येन
ददितव्याभ्याम्
ददितव्यैः
चतुर्थी
ददितव्याय
ददितव्याभ्याम्
ददितव्येभ्यः
पञ्चमी
ददितव्यात् / ददितव्याद्
ददितव्याभ्याम्
ददितव्येभ्यः
षष्ठी
ददितव्यस्य
ददितव्ययोः
ददितव्यानाम्
सप्तमी
ददितव्ये
ददितव्ययोः
ददितव्येषु


अन्याः