ददमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ददमानः
ददमानौ
ददमानाः
सम्बोधन
ददमान
ददमानौ
ददमानाः
द्वितीया
ददमानम्
ददमानौ
ददमानान्
तृतीया
ददमानेन
ददमानाभ्याम्
ददमानैः
चतुर्थी
ददमानाय
ददमानाभ्याम्
ददमानेभ्यः
पञ्चमी
ददमानात् / ददमानाद्
ददमानाभ्याम्
ददमानेभ्यः
षष्ठी
ददमानस्य
ददमानयोः
ददमानानाम्
सप्तमी
ददमाने
ददमानयोः
ददमानेषु
 
एक
द्वि
बहु
प्रथमा
ददमानः
ददमानौ
ददमानाः
सम्बोधन
ददमान
ददमानौ
ददमानाः
द्वितीया
ददमानम्
ददमानौ
ददमानान्
तृतीया
ददमानेन
ददमानाभ्याम्
ददमानैः
चतुर्थी
ददमानाय
ददमानाभ्याम्
ददमानेभ्यः
पञ्चमी
ददमानात् / ददमानाद्
ददमानाभ्याम्
ददमानेभ्यः
षष्ठी
ददमानस्य
ददमानयोः
ददमानानाम्
सप्तमी
ददमाने
ददमानयोः
ददमानेषु


अन्याः