दत्तवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दत्तवत् / दत्तवद्
दत्तवती
दत्तवन्ति
सम्बोधन
दत्तवत् / दत्तवद्
दत्तवती
दत्तवन्ति
द्वितीया
दत्तवत् / दत्तवद्
दत्तवती
दत्तवन्ति
तृतीया
दत्तवता
दत्तवद्भ्याम्
दत्तवद्भिः
चतुर्थी
दत्तवते
दत्तवद्भ्याम्
दत्तवद्भ्यः
पञ्चमी
दत्तवतः
दत्तवद्भ्याम्
दत्तवद्भ्यः
षष्ठी
दत्तवतः
दत्तवतोः
दत्तवताम्
सप्तमी
दत्तवति
दत्तवतोः
दत्तवत्सु
 
एक
द्वि
बहु
प्रथमा
दत्तवत् / दत्तवद्
दत्तवती
दत्तवन्ति
सम्बोधन
दत्तवत् / दत्तवद्
दत्तवती
दत्तवन्ति
द्वितीया
दत्तवत् / दत्तवद्
दत्तवती
दत्तवन्ति
तृतीया
दत्तवता
दत्तवद्भ्याम्
दत्तवद्भिः
चतुर्थी
दत्तवते
दत्तवद्भ्याम्
दत्तवद्भ्यः
पञ्चमी
दत्तवतः
दत्तवद्भ्याम्
दत्तवद्भ्यः
षष्ठी
दत्तवतः
दत्तवतोः
दत्तवताम्
सप्तमी
दत्तवति
दत्तवतोः
दत्तवत्सु


अन्याः