दण्ड्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दण्ड्यः
दण्ड्यौ
दण्ड्याः
सम्बोधन
दण्ड्य
दण्ड्यौ
दण्ड्याः
द्वितीया
दण्ड्यम्
दण्ड्यौ
दण्ड्यान्
तृतीया
दण्ड्येन
दण्ड्याभ्याम्
दण्ड्यैः
चतुर्थी
दण्ड्याय
दण्ड्याभ्याम्
दण्ड्येभ्यः
पञ्चमी
दण्ड्यात् / दण्ड्याद्
दण्ड्याभ्याम्
दण्ड्येभ्यः
षष्ठी
दण्ड्यस्य
दण्ड्ययोः
दण्ड्यानाम्
सप्तमी
दण्ड्ये
दण्ड्ययोः
दण्ड्येषु
 
एक
द्वि
बहु
प्रथमा
दण्ड्यः
दण्ड्यौ
दण्ड्याः
सम्बोधन
दण्ड्य
दण्ड्यौ
दण्ड्याः
द्वितीया
दण्ड्यम्
दण्ड्यौ
दण्ड्यान्
तृतीया
दण्ड्येन
दण्ड्याभ्याम्
दण्ड्यैः
चतुर्थी
दण्ड्याय
दण्ड्याभ्याम्
दण्ड्येभ्यः
पञ्चमी
दण्ड्यात् / दण्ड्याद्
दण्ड्याभ्याम्
दण्ड्येभ्यः
षष्ठी
दण्ड्यस्य
दण्ड्ययोः
दण्ड्यानाम्
सप्तमी
दण्ड्ये
दण्ड्ययोः
दण्ड्येषु


अन्याः