दण्डित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दण्डितः
दण्डितौ
दण्डिताः
सम्बोधन
दण्डित
दण्डितौ
दण्डिताः
द्वितीया
दण्डितम्
दण्डितौ
दण्डितान्
तृतीया
दण्डितेन
दण्डिताभ्याम्
दण्डितैः
चतुर्थी
दण्डिताय
दण्डिताभ्याम्
दण्डितेभ्यः
पञ्चमी
दण्डितात् / दण्डिताद्
दण्डिताभ्याम्
दण्डितेभ्यः
षष्ठी
दण्डितस्य
दण्डितयोः
दण्डितानाम्
सप्तमी
दण्डिते
दण्डितयोः
दण्डितेषु
 
एक
द्वि
बहु
प्रथमा
दण्डितः
दण्डितौ
दण्डिताः
सम्बोधन
दण्डित
दण्डितौ
दण्डिताः
द्वितीया
दण्डितम्
दण्डितौ
दण्डितान्
तृतीया
दण्डितेन
दण्डिताभ्याम्
दण्डितैः
चतुर्थी
दण्डिताय
दण्डिताभ्याम्
दण्डितेभ्यः
पञ्चमी
दण्डितात् / दण्डिताद्
दण्डिताभ्याम्
दण्डितेभ्यः
षष्ठी
दण्डितस्य
दण्डितयोः
दण्डितानाम्
सप्तमी
दण्डिते
दण्डितयोः
दण्डितेषु


अन्याः