दण्डिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दण्डिका
दण्डिके
दण्डिकाः
सम्बोधन
दण्डिके
दण्डिके
दण्डिकाः
द्वितीया
दण्डिकाम्
दण्डिके
दण्डिकाः
तृतीया
दण्डिकया
दण्डिकाभ्याम्
दण्डिकाभिः
चतुर्थी
दण्डिकायै
दण्डिकाभ्याम्
दण्डिकाभ्यः
पञ्चमी
दण्डिकायाः
दण्डिकाभ्याम्
दण्डिकाभ्यः
षष्ठी
दण्डिकायाः
दण्डिकयोः
दण्डिकानाम्
सप्तमी
दण्डिकायाम्
दण्डिकयोः
दण्डिकासु
 
एक
द्वि
बहु
प्रथमा
दण्डिका
दण्डिके
दण्डिकाः
सम्बोधन
दण्डिके
दण्डिके
दण्डिकाः
द्वितीया
दण्डिकाम्
दण्डिके
दण्डिकाः
तृतीया
दण्डिकया
दण्डिकाभ्याम्
दण्डिकाभिः
चतुर्थी
दण्डिकायै
दण्डिकाभ्याम्
दण्डिकाभ्यः
पञ्चमी
दण्डिकायाः
दण्डिकाभ्याम्
दण्डिकाभ्यः
षष्ठी
दण्डिकायाः
दण्डिकयोः
दण्डिकानाम्
सप्तमी
दण्डिकायाम्
दण्डिकयोः
दण्डिकासु