दण्डायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दण्डायकः
दण्डायकौ
दण्डायकाः
सम्बोधन
दण्डायक
दण्डायकौ
दण्डायकाः
द्वितीया
दण्डायकम्
दण्डायकौ
दण्डायकान्
तृतीया
दण्डायकेन
दण्डायकाभ्याम्
दण्डायकैः
चतुर्थी
दण्डायकाय
दण्डायकाभ्याम्
दण्डायकेभ्यः
पञ्चमी
दण्डायकात् / दण्डायकाद्
दण्डायकाभ्याम्
दण्डायकेभ्यः
षष्ठी
दण्डायकस्य
दण्डायकयोः
दण्डायकानाम्
सप्तमी
दण्डायके
दण्डायकयोः
दण्डायकेषु
 
एक
द्वि
बहु
प्रथमा
दण्डायकः
दण्डायकौ
दण्डायकाः
सम्बोधन
दण्डायक
दण्डायकौ
दण्डायकाः
द्वितीया
दण्डायकम्
दण्डायकौ
दण्डायकान्
तृतीया
दण्डायकेन
दण्डायकाभ्याम्
दण्डायकैः
चतुर्थी
दण्डायकाय
दण्डायकाभ्याम्
दण्डायकेभ्यः
पञ्चमी
दण्डायकात् / दण्डायकाद्
दण्डायकाभ्याम्
दण्डायकेभ्यः
षष्ठी
दण्डायकस्य
दण्डायकयोः
दण्डायकानाम्
सप्तमी
दण्डायके
दण्डायकयोः
दण्डायकेषु


अन्याः