दण्डयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दण्डयितव्यः
दण्डयितव्यौ
दण्डयितव्याः
सम्बोधन
दण्डयितव्य
दण्डयितव्यौ
दण्डयितव्याः
द्वितीया
दण्डयितव्यम्
दण्डयितव्यौ
दण्डयितव्यान्
तृतीया
दण्डयितव्येन
दण्डयितव्याभ्याम्
दण्डयितव्यैः
चतुर्थी
दण्डयितव्याय
दण्डयितव्याभ्याम्
दण्डयितव्येभ्यः
पञ्चमी
दण्डयितव्यात् / दण्डयितव्याद्
दण्डयितव्याभ्याम्
दण्डयितव्येभ्यः
षष्ठी
दण्डयितव्यस्य
दण्डयितव्ययोः
दण्डयितव्यानाम्
सप्तमी
दण्डयितव्ये
दण्डयितव्ययोः
दण्डयितव्येषु
 
एक
द्वि
बहु
प्रथमा
दण्डयितव्यः
दण्डयितव्यौ
दण्डयितव्याः
सम्बोधन
दण्डयितव्य
दण्डयितव्यौ
दण्डयितव्याः
द्वितीया
दण्डयितव्यम्
दण्डयितव्यौ
दण्डयितव्यान्
तृतीया
दण्डयितव्येन
दण्डयितव्याभ्याम्
दण्डयितव्यैः
चतुर्थी
दण्डयितव्याय
दण्डयितव्याभ्याम्
दण्डयितव्येभ्यः
पञ्चमी
दण्डयितव्यात् / दण्डयितव्याद्
दण्डयितव्याभ्याम्
दण्डयितव्येभ्यः
षष्ठी
दण्डयितव्यस्य
दण्डयितव्ययोः
दण्डयितव्यानाम्
सप्तमी
दण्डयितव्ये
दण्डयितव्ययोः
दण्डयितव्येषु


अन्याः