दण्डनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दण्डनीयः
दण्डनीयौ
दण्डनीयाः
सम्बोधन
दण्डनीय
दण्डनीयौ
दण्डनीयाः
द्वितीया
दण्डनीयम्
दण्डनीयौ
दण्डनीयान्
तृतीया
दण्डनीयेन
दण्डनीयाभ्याम्
दण्डनीयैः
चतुर्थी
दण्डनीयाय
दण्डनीयाभ्याम्
दण्डनीयेभ्यः
पञ्चमी
दण्डनीयात् / दण्डनीयाद्
दण्डनीयाभ्याम्
दण्डनीयेभ्यः
षष्ठी
दण्डनीयस्य
दण्डनीययोः
दण्डनीयानाम्
सप्तमी
दण्डनीये
दण्डनीययोः
दण्डनीयेषु
 
एक
द्वि
बहु
प्रथमा
दण्डनीयः
दण्डनीयौ
दण्डनीयाः
सम्बोधन
दण्डनीय
दण्डनीयौ
दण्डनीयाः
द्वितीया
दण्डनीयम्
दण्डनीयौ
दण्डनीयान्
तृतीया
दण्डनीयेन
दण्डनीयाभ्याम्
दण्डनीयैः
चतुर्थी
दण्डनीयाय
दण्डनीयाभ्याम्
दण्डनीयेभ्यः
पञ्चमी
दण्डनीयात् / दण्डनीयाद्
दण्डनीयाभ्याम्
दण्डनीयेभ्यः
षष्ठी
दण्डनीयस्य
दण्डनीययोः
दण्डनीयानाम्
सप्तमी
दण्डनीये
दण्डनीययोः
दण्डनीयेषु


अन्याः