दण्डक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दण्डकः
दण्डकौ
दण्डकाः
सम्बोधन
दण्डक
दण्डकौ
दण्डकाः
द्वितीया
दण्डकम्
दण्डकौ
दण्डकान्
तृतीया
दण्डकेन
दण्डकाभ्याम्
दण्डकैः
चतुर्थी
दण्डकाय
दण्डकाभ्याम्
दण्डकेभ्यः
पञ्चमी
दण्डकात् / दण्डकाद्
दण्डकाभ्याम्
दण्डकेभ्यः
षष्ठी
दण्डकस्य
दण्डकयोः
दण्डकानाम्
सप्तमी
दण्डके
दण्डकयोः
दण्डकेषु
 
एक
द्वि
बहु
प्रथमा
दण्डकः
दण्डकौ
दण्डकाः
सम्बोधन
दण्डक
दण्डकौ
दण्डकाः
द्वितीया
दण्डकम्
दण्डकौ
दण्डकान्
तृतीया
दण्डकेन
दण्डकाभ्याम्
दण्डकैः
चतुर्थी
दण्डकाय
दण्डकाभ्याम्
दण्डकेभ्यः
पञ्चमी
दण्डकात् / दण्डकाद्
दण्डकाभ्याम्
दण्डकेभ्यः
षष्ठी
दण्डकस्य
दण्डकयोः
दण्डकानाम्
सप्तमी
दण्डके
दण्डकयोः
दण्डकेषु


अन्याः