दण्ड शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दण्डः
दण्डौ
दण्डाः
सम्बोधन
दण्ड
दण्डौ
दण्डाः
द्वितीया
दण्डम्
दण्डौ
दण्डान्
तृतीया
दण्डेन
दण्डाभ्याम्
दण्डैः
चतुर्थी
दण्डाय
दण्डाभ्याम्
दण्डेभ्यः
पञ्चमी
दण्डात् / दण्डाद्
दण्डाभ्याम्
दण्डेभ्यः
षष्ठी
दण्डस्य
दण्डयोः
दण्डानाम्
सप्तमी
दण्डे
दण्डयोः
दण्डेषु
 
एक
द्वि
बहु
प्रथमा
दण्डः
दण्डौ
दण्डाः
सम्बोधन
दण्ड
दण्डौ
दण्डाः
द्वितीया
दण्डम्
दण्डौ
दण्डान्
तृतीया
दण्डेन
दण्डाभ्याम्
दण्डैः
चतुर्थी
दण्डाय
दण्डाभ्याम्
दण्डेभ्यः
पञ्चमी
दण्डात् / दण्डाद्
दण्डाभ्याम्
दण्डेभ्यः
षष्ठी
दण्डस्य
दण्डयोः
दण्डानाम्
सप्तमी
दण्डे
दण्डयोः
दण्डेषु