दङ्घित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दङ्घितम्
दङ्घिते
दङ्घितानि
सम्बोधन
दङ्घित
दङ्घिते
दङ्घितानि
द्वितीया
दङ्घितम्
दङ्घिते
दङ्घितानि
तृतीया
दङ्घितेन
दङ्घिताभ्याम्
दङ्घितैः
चतुर्थी
दङ्घिताय
दङ्घिताभ्याम्
दङ्घितेभ्यः
पञ्चमी
दङ्घितात् / दङ्घिताद्
दङ्घिताभ्याम्
दङ्घितेभ्यः
षष्ठी
दङ्घितस्य
दङ्घितयोः
दङ्घितानाम्
सप्तमी
दङ्घिते
दङ्घितयोः
दङ्घितेषु
 
एक
द्वि
बहु
प्रथमा
दङ्घितम्
दङ्घिते
दङ्घितानि
सम्बोधन
दङ्घित
दङ्घिते
दङ्घितानि
द्वितीया
दङ्घितम्
दङ्घिते
दङ्घितानि
तृतीया
दङ्घितेन
दङ्घिताभ्याम्
दङ्घितैः
चतुर्थी
दङ्घिताय
दङ्घिताभ्याम्
दङ्घितेभ्यः
पञ्चमी
दङ्घितात् / दङ्घिताद्
दङ्घिताभ्याम्
दङ्घितेभ्यः
षष्ठी
दङ्घितस्य
दङ्घितयोः
दङ्घितानाम्
सप्तमी
दङ्घिते
दङ्घितयोः
दङ्घितेषु


अन्याः