दङ्घितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दङ्घितृ
दङ्घितृणी
दङ्घितॄणि
सम्बोधन
दङ्घितः / दङ्घितृ
दङ्घितृणी
दङ्घितॄणि
द्वितीया
दङ्घितृ
दङ्घितृणी
दङ्घितॄणि
तृतीया
दङ्घित्रा / दङ्घितृणा
दङ्घितृभ्याम्
दङ्घितृभिः
चतुर्थी
दङ्घित्रे / दङ्घितृणे
दङ्घितृभ्याम्
दङ्घितृभ्यः
पञ्चमी
दङ्घितुः / दङ्घितृणः
दङ्घितृभ्याम्
दङ्घितृभ्यः
षष्ठी
दङ्घितुः / दङ्घितृणः
दङ्घित्रोः / दङ्घितृणोः
दङ्घितॄणाम्
सप्तमी
दङ्घितरि / दङ्घितृणि
दङ्घित्रोः / दङ्घितृणोः
दङ्घितृषु
 
एक
द्वि
बहु
प्रथमा
दङ्घितृ
दङ्घितृणी
दङ्घितॄणि
सम्बोधन
दङ्घितः / दङ्घितृ
दङ्घितृणी
दङ्घितॄणि
द्वितीया
दङ्घितृ
दङ्घितृणी
दङ्घितॄणि
तृतीया
दङ्घित्रा / दङ्घितृणा
दङ्घितृभ्याम्
दङ्घितृभिः
चतुर्थी
दङ्घित्रे / दङ्घितृणे
दङ्घितृभ्याम्
दङ्घितृभ्यः
पञ्चमी
दङ्घितुः / दङ्घितृणः
दङ्घितृभ्याम्
दङ्घितृभ्यः
षष्ठी
दङ्घितुः / दङ्घितृणः
दङ्घित्रोः / दङ्घितृणोः
दङ्घितॄणाम्
सप्तमी
दङ्घितरि / दङ्घितृणि
दङ्घित्रोः / दङ्घितृणोः
दङ्घितृषु


अन्याः