दङ्घितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दङ्घिता
दङ्घितारौ
दङ्घितारः
सम्बोधन
दङ्घितः
दङ्घितारौ
दङ्घितारः
द्वितीया
दङ्घितारम्
दङ्घितारौ
दङ्घितॄन्
तृतीया
दङ्घित्रा
दङ्घितृभ्याम्
दङ्घितृभिः
चतुर्थी
दङ्घित्रे
दङ्घितृभ्याम्
दङ्घितृभ्यः
पञ्चमी
दङ्घितुः
दङ्घितृभ्याम्
दङ्घितृभ्यः
षष्ठी
दङ्घितुः
दङ्घित्रोः
दङ्घितॄणाम्
सप्तमी
दङ्घितरि
दङ्घित्रोः
दङ्घितृषु
 
एक
द्वि
बहु
प्रथमा
दङ्घिता
दङ्घितारौ
दङ्घितारः
सम्बोधन
दङ्घितः
दङ्घितारौ
दङ्घितारः
द्वितीया
दङ्घितारम्
दङ्घितारौ
दङ्घितॄन्
तृतीया
दङ्घित्रा
दङ्घितृभ्याम्
दङ्घितृभिः
चतुर्थी
दङ्घित्रे
दङ्घितृभ्याम्
दङ्घितृभ्यः
पञ्चमी
दङ्घितुः
दङ्घितृभ्याम्
दङ्घितृभ्यः
षष्ठी
दङ्घितुः
दङ्घित्रोः
दङ्घितॄणाम्
सप्तमी
दङ्घितरि
दङ्घित्रोः
दङ्घितृषु


अन्याः