दङ्घितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दङ्घितव्यः
दङ्घितव्यौ
दङ्घितव्याः
सम्बोधन
दङ्घितव्य
दङ्घितव्यौ
दङ्घितव्याः
द्वितीया
दङ्घितव्यम्
दङ्घितव्यौ
दङ्घितव्यान्
तृतीया
दङ्घितव्येन
दङ्घितव्याभ्याम्
दङ्घितव्यैः
चतुर्थी
दङ्घितव्याय
दङ्घितव्याभ्याम्
दङ्घितव्येभ्यः
पञ्चमी
दङ्घितव्यात् / दङ्घितव्याद्
दङ्घितव्याभ्याम्
दङ्घितव्येभ्यः
षष्ठी
दङ्घितव्यस्य
दङ्घितव्ययोः
दङ्घितव्यानाम्
सप्तमी
दङ्घितव्ये
दङ्घितव्ययोः
दङ्घितव्येषु
 
एक
द्वि
बहु
प्रथमा
दङ्घितव्यः
दङ्घितव्यौ
दङ्घितव्याः
सम्बोधन
दङ्घितव्य
दङ्घितव्यौ
दङ्घितव्याः
द्वितीया
दङ्घितव्यम्
दङ्घितव्यौ
दङ्घितव्यान्
तृतीया
दङ्घितव्येन
दङ्घितव्याभ्याम्
दङ्घितव्यैः
चतुर्थी
दङ्घितव्याय
दङ्घितव्याभ्याम्
दङ्घितव्येभ्यः
पञ्चमी
दङ्घितव्यात् / दङ्घितव्याद्
दङ्घितव्याभ्याम्
दङ्घितव्येभ्यः
षष्ठी
दङ्घितव्यस्य
दङ्घितव्ययोः
दङ्घितव्यानाम्
सप्तमी
दङ्घितव्ये
दङ्घितव्ययोः
दङ्घितव्येषु


अन्याः