दङ्घिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दङ्घिका
दङ्घिके
दङ्घिकाः
सम्बोधन
दङ्घिके
दङ्घिके
दङ्घिकाः
द्वितीया
दङ्घिकाम्
दङ्घिके
दङ्घिकाः
तृतीया
दङ्घिकया
दङ्घिकाभ्याम्
दङ्घिकाभिः
चतुर्थी
दङ्घिकायै
दङ्घिकाभ्याम्
दङ्घिकाभ्यः
पञ्चमी
दङ्घिकायाः
दङ्घिकाभ्याम्
दङ्घिकाभ्यः
षष्ठी
दङ्घिकायाः
दङ्घिकयोः
दङ्घिकानाम्
सप्तमी
दङ्घिकायाम्
दङ्घिकयोः
दङ्घिकासु
 
एक
द्वि
बहु
प्रथमा
दङ्घिका
दङ्घिके
दङ्घिकाः
सम्बोधन
दङ्घिके
दङ्घिके
दङ्घिकाः
द्वितीया
दङ्घिकाम्
दङ्घिके
दङ्घिकाः
तृतीया
दङ्घिकया
दङ्घिकाभ्याम्
दङ्घिकाभिः
चतुर्थी
दङ्घिकायै
दङ्घिकाभ्याम्
दङ्घिकाभ्यः
पञ्चमी
दङ्घिकायाः
दङ्घिकाभ्याम्
दङ्घिकाभ्यः
षष्ठी
दङ्घिकायाः
दङ्घिकयोः
दङ्घिकानाम्
सप्तमी
दङ्घिकायाम्
दङ्घिकयोः
दङ्घिकासु