दघितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दघितव्यः
दघितव्यौ
दघितव्याः
सम्बोधन
दघितव्य
दघितव्यौ
दघितव्याः
द्वितीया
दघितव्यम्
दघितव्यौ
दघितव्यान्
तृतीया
दघितव्येन
दघितव्याभ्याम्
दघितव्यैः
चतुर्थी
दघितव्याय
दघितव्याभ्याम्
दघितव्येभ्यः
पञ्चमी
दघितव्यात् / दघितव्याद्
दघितव्याभ्याम्
दघितव्येभ्यः
षष्ठी
दघितव्यस्य
दघितव्ययोः
दघितव्यानाम्
सप्तमी
दघितव्ये
दघितव्ययोः
दघितव्येषु
 
एक
द्वि
बहु
प्रथमा
दघितव्यः
दघितव्यौ
दघितव्याः
सम्बोधन
दघितव्य
दघितव्यौ
दघितव्याः
द्वितीया
दघितव्यम्
दघितव्यौ
दघितव्यान्
तृतीया
दघितव्येन
दघितव्याभ्याम्
दघितव्यैः
चतुर्थी
दघितव्याय
दघितव्याभ्याम्
दघितव्येभ्यः
पञ्चमी
दघितव्यात् / दघितव्याद्
दघितव्याभ्याम्
दघितव्येभ्यः
षष्ठी
दघितव्यस्य
दघितव्ययोः
दघितव्यानाम्
सप्तमी
दघितव्ये
दघितव्ययोः
दघितव्येषु


अन्याः