दघनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दघनीयः
दघनीयौ
दघनीयाः
सम्बोधन
दघनीय
दघनीयौ
दघनीयाः
द्वितीया
दघनीयम्
दघनीयौ
दघनीयान्
तृतीया
दघनीयेन
दघनीयाभ्याम्
दघनीयैः
चतुर्थी
दघनीयाय
दघनीयाभ्याम्
दघनीयेभ्यः
पञ्चमी
दघनीयात् / दघनीयाद्
दघनीयाभ्याम्
दघनीयेभ्यः
षष्ठी
दघनीयस्य
दघनीययोः
दघनीयानाम्
सप्तमी
दघनीये
दघनीययोः
दघनीयेषु
 
एक
द्वि
बहु
प्रथमा
दघनीयः
दघनीयौ
दघनीयाः
सम्बोधन
दघनीय
दघनीयौ
दघनीयाः
द्वितीया
दघनीयम्
दघनीयौ
दघनीयान्
तृतीया
दघनीयेन
दघनीयाभ्याम्
दघनीयैः
चतुर्थी
दघनीयाय
दघनीयाभ्याम्
दघनीयेभ्यः
पञ्चमी
दघनीयात् / दघनीयाद्
दघनीयाभ्याम्
दघनीयेभ्यः
षष्ठी
दघनीयस्य
दघनीययोः
दघनीयानाम्
सप्तमी
दघनीये
दघनीययोः
दघनीयेषु


अन्याः