दग्धव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दग्धव्यः
दग्धव्यौ
दग्धव्याः
सम्बोधन
दग्धव्य
दग्धव्यौ
दग्धव्याः
द्वितीया
दग्धव्यम्
दग्धव्यौ
दग्धव्यान्
तृतीया
दग्धव्येन
दग्धव्याभ्याम्
दग्धव्यैः
चतुर्थी
दग्धव्याय
दग्धव्याभ्याम्
दग्धव्येभ्यः
पञ्चमी
दग्धव्यात् / दग्धव्याद्
दग्धव्याभ्याम्
दग्धव्येभ्यः
षष्ठी
दग्धव्यस्य
दग्धव्ययोः
दग्धव्यानाम्
सप्तमी
दग्धव्ये
दग्धव्ययोः
दग्धव्येषु
 
एक
द्वि
बहु
प्रथमा
दग्धव्यः
दग्धव्यौ
दग्धव्याः
सम्बोधन
दग्धव्य
दग्धव्यौ
दग्धव्याः
द्वितीया
दग्धव्यम्
दग्धव्यौ
दग्धव्यान्
तृतीया
दग्धव्येन
दग्धव्याभ्याम्
दग्धव्यैः
चतुर्थी
दग्धव्याय
दग्धव्याभ्याम्
दग्धव्येभ्यः
पञ्चमी
दग्धव्यात् / दग्धव्याद्
दग्धव्याभ्याम्
दग्धव्येभ्यः
षष्ठी
दग्धव्यस्य
दग्धव्ययोः
दग्धव्यानाम्
सप्तमी
दग्धव्ये
दग्धव्ययोः
दग्धव्येषु


अन्याः