दक्षित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दक्षितः
दक्षितौ
दक्षिताः
सम्बोधन
दक्षित
दक्षितौ
दक्षिताः
द्वितीया
दक्षितम्
दक्षितौ
दक्षितान्
तृतीया
दक्षितेन
दक्षिताभ्याम्
दक्षितैः
चतुर्थी
दक्षिताय
दक्षिताभ्याम्
दक्षितेभ्यः
पञ्चमी
दक्षितात् / दक्षिताद्
दक्षिताभ्याम्
दक्षितेभ्यः
षष्ठी
दक्षितस्य
दक्षितयोः
दक्षितानाम्
सप्तमी
दक्षिते
दक्षितयोः
दक्षितेषु
 
एक
द्वि
बहु
प्रथमा
दक्षितः
दक्षितौ
दक्षिताः
सम्बोधन
दक्षित
दक्षितौ
दक्षिताः
द्वितीया
दक्षितम्
दक्षितौ
दक्षितान्
तृतीया
दक्षितेन
दक्षिताभ्याम्
दक्षितैः
चतुर्थी
दक्षिताय
दक्षिताभ्याम्
दक्षितेभ्यः
पञ्चमी
दक्षितात् / दक्षिताद्
दक्षिताभ्याम्
दक्षितेभ्यः
षष्ठी
दक्षितस्य
दक्षितयोः
दक्षितानाम्
सप्तमी
दक्षिते
दक्षितयोः
दक्षितेषु


अन्याः