दक्षक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दक्षकः
दक्षकौ
दक्षकाः
सम्बोधन
दक्षक
दक्षकौ
दक्षकाः
द्वितीया
दक्षकम्
दक्षकौ
दक्षकान्
तृतीया
दक्षकेण
दक्षकाभ्याम्
दक्षकैः
चतुर्थी
दक्षकाय
दक्षकाभ्याम्
दक्षकेभ्यः
पञ्चमी
दक्षकात् / दक्षकाद्
दक्षकाभ्याम्
दक्षकेभ्यः
षष्ठी
दक्षकस्य
दक्षकयोः
दक्षकाणाम्
सप्तमी
दक्षके
दक्षकयोः
दक्षकेषु
 
एक
द्वि
बहु
प्रथमा
दक्षकः
दक्षकौ
दक्षकाः
सम्बोधन
दक्षक
दक्षकौ
दक्षकाः
द्वितीया
दक्षकम्
दक्षकौ
दक्षकान्
तृतीया
दक्षकेण
दक्षकाभ्याम्
दक्षकैः
चतुर्थी
दक्षकाय
दक्षकाभ्याम्
दक्षकेभ्यः
पञ्चमी
दक्षकात् / दक्षकाद्
दक्षकाभ्याम्
दक्षकेभ्यः
षष्ठी
दक्षकस्य
दक्षकयोः
दक्षकाणाम्
सप्तमी
दक्षके
दक्षकयोः
दक्षकेषु


अन्याः